Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ততঃ কাৰাৰক্ষকঃ পৌলায তাং ৱাৰ্ত্তাং কথিতৱান্ যুৱাং ত্যাজযিতুং শাসকা লোকান প্ৰেষিতৱন্ত ইদানীং যুৱাং বহি ৰ্ভূৎৱা কুশলেন প্ৰতিষ্ঠেতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ততঃ কারারক্ষকঃ পৌলায তাং ৱার্ত্তাং কথিতৱান্ যুৱাং ত্যাজযিতুং শাসকা লোকান প্রেষিতৱন্ত ইদানীং যুৱাং বহি র্ভূৎৱা কুশলেন প্রতিষ্ঠেতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တတး ကာရာရက္ၐကး ပေါ်လာယ တာံ ဝါရ္တ္တာံ ကထိတဝါန် ယုဝါံ တျာဇယိတုံ ၑာသကာ လောကာန ပြေၐိတဝန္တ ဣဒါနီံ ယုဝါံ ဗဟိ ရ္ဘူတွာ ကုၑလေန ပြတိၐ္ဌေတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તતઃ કારારક્ષકઃ પૌલાય તાં વાર્ત્તાં કથિતવાન્ યુવાં ત્યાજયિતું શાસકા લોકાન પ્રેષિતવન્ત ઇદાનીં યુવાં બહિ ર્ભૂત્વા કુશલેન પ્રતિષ્ઠેતાં|

Ver Capítulo Copiar




प्रेरिता 16:36
13 Referencias Cruzadas  

तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।


अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।


इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।


अपरं ते तौ बहु प्रहार्य्य त्वमेतौ कारां नीत्वा सावधानं रक्षयेति कारारक्षकम् आदिशन्।


अतएव कारारक्षको निद्रातो जागरित्वा काराया द्वाराणि मुक्तानि दृष्ट्वा बन्दिलोकाः पलायिता इत्यनुमाय कोषात् खङ्गं बहिः कृत्वात्मघातं कर्त्तुम् उद्यतः।


दिन उपस्थिते तौ लोकौ मोचयेति कथां कथयितुं शासकाः पदातिगणं प्रेषितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos