Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तस्मै तस्य गृहस्थितसर्व्वलोकेभ्यश्च प्रभोः कथां कथितवन्तौ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তস্মৈ তস্য গৃহস্থিতসৰ্ৱ্ৱলোকেভ্যশ্চ প্ৰভোঃ কথাং কথিতৱন্তৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তস্মৈ তস্য গৃহস্থিতসর্ৱ্ৱলোকেভ্যশ্চ প্রভোঃ কথাং কথিতৱন্তৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တသ္မဲ တသျ ဂၖဟသ္ထိတသရွွလောကေဘျၑ္စ ပြဘေား ကထာံ ကထိတဝန္တော်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tasmai tasya gRhasthitasarvvalOkEbhyazca prabhOH kathAM kathitavantau|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તસ્મૈ તસ્ય ગૃહસ્થિતસર્વ્વલોકેભ્યશ્ચ પ્રભોઃ કથાં કથિતવન્તૌ|

Ver Capítulo Copiar




प्रेरिता 16:32
10 Referencias Cruzadas  

अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।


पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।


तथा रात्रेस्तस्मिन्नेव दण्डे स तौ गृहीत्वा तयोः प्रहाराणां क्षतानि प्रक्षालितवान् ततः स स्वयं तस्य सर्व्वे परिजनाश्च मज्जिता अभवन्।


अहं सभ्यासभ्यानां विद्वदविद्वताञ्च सर्व्वेषाम् ऋणी विद्ये।


यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।


सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,


युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos