Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পৌলস্তং স্ৱসঙ্গিনং কৰ্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুৰোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সৰ্ৱ্ৱৈৰজ্ঞাযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পৌলস্তং স্ৱসঙ্গিনং কর্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুরোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সর্ৱ্ৱৈরজ্ঞাযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပေါ်လသ္တံ သွသင်္ဂိနံ ကရ္တ္တုံ မတိံ ကၖတွာ တံ ဂၖဟီတွာ တဒ္ဒေၑနိဝါသိနာံ ယိဟူဒီယာနာမ် အနုရောဓာတ် တသျ တွက္ဆေဒံ ကၖတဝါန် ယတသ္တသျ ပိတာ ဘိန္နဒေၑီယလောက ဣတိ သရွွဲရဇ္ဉာယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પૌલસ્તં સ્વસઙ્ગિનં કર્ત્તું મતિં કૃત્વા તં ગૃહીત્વા તદ્દેશનિવાસિનાં યિહૂદીયાનામ્ અનુરોધાત્ તસ્ય ત્વક્છેદં કૃતવાન્ યતસ્તસ્ય પિતા ભિન્નદેશીયલોક ઇતિ સર્વ્વૈરજ્ઞાયત|

Ver Capítulo Copiar




प्रेरिता 16:3
10 Referencias Cruzadas  

देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।


तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,


किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय


त्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव।


यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।


ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।


यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos