Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु पौलः प्रोच्चैस्तमाहूय कथितवान् पश्य वयं सर्व्वेऽत्रास्महे, त्वं निजप्राणहिंसां माकार्षीः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু পৌলঃ প্ৰোচ্চৈস্তমাহূয কথিতৱান্ পশ্য ৱযং সৰ্ৱ্ৱেঽত্ৰাস্মহে, ৎৱং নিজপ্ৰাণহিংসাং মাকাৰ্ষীঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু পৌলঃ প্রোচ্চৈস্তমাহূয কথিতৱান্ পশ্য ৱযং সর্ৱ্ৱেঽত্রাস্মহে, ৎৱং নিজপ্রাণহিংসাং মাকার্ষীঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု ပေါ်လး ပြောစ္စဲသ္တမာဟူယ ကထိတဝါန် ပၑျ ဝယံ သရွွေ'တြာသ္မဟေ, တွံ နိဇပြာဏဟိံသာံ မာကာရ္ၐီး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ પૌલઃ પ્રોચ્ચૈસ્તમાહૂય કથિતવાન્ પશ્ય વયં સર્વ્વેઽત્રાસ્મહે, ત્વં નિજપ્રાણહિંસાં માકાર્ષીઃ|

Ver Capítulo Copiar




प्रेरिता 16:28
15 Referencias Cruzadas  

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।


अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।


तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।


अतएव कारारक्षको निद्रातो जागरित्वा काराया द्वाराणि मुक्तानि दृष्ट्वा बन्दिलोकाः पलायिता इत्यनुमाय कोषात् खङ्गं बहिः कृत्वात्मघातं कर्त्तुम् उद्यतः।


तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्।


अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos