Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 इमे यिहूदीयलोकाः सन्तोपि तदेव शिक्षयित्वा नगरेऽस्माकम् अतीव कलहं कुर्व्वन्ति,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ইমে যিহূদীযলোকাঃ সন্তোপি তদেৱ শিক্ষযিৎৱা নগৰেঽস্মাকম্ অতীৱ কলহং কুৰ্ৱ্ৱন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ইমে যিহূদীযলোকাঃ সন্তোপি তদেৱ শিক্ষযিৎৱা নগরেঽস্মাকম্ অতীৱ কলহং কুর্ৱ্ৱন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဣမေ ယိဟူဒီယလောကား သန္တောပိ တဒေဝ ၑိက္ၐယိတွာ နဂရေ'သ္မာကမ် အတီဝ ကလဟံ ကုရွွန္တိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 imE yihUdIyalOkAH santOpi tadEva zikSayitvA nagarE'smAkam atIva kalahaM kurvvanti,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ઇમે યિહૂદીયલોકાઃ સન્તોપિ તદેવ શિક્ષયિત્વા નગરેઽસ્માકમ્ અતીવ કલહં કુર્વ્વન્તિ,

Ver Capítulo Copiar




प्रेरिता 16:21
6 Referencias Cruzadas  

तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।


तस्माद् गत्वा माकिदनियान्तर्व्वर्त्ति रोमीयवसतिस्थानं यत् फिलिपीनामप्रधाननगरं तत्रोपस्थाय कतिपयदिनानि तत्र स्थितवन्तः।


ततः शासकानां निकटं नीत्वा रोमिलोका वयम् अस्माकं यद् व्यवहरणं ग्रहीतुम् आचरितुञ्च निषिद्धं,


यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos