Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকৰোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পৰাৱৰ্ত্য তং ভূতমৱদদ্, অহং যীশুখ্ৰীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহিৰ্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহিৰ্গতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকরোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পরাৱর্ত্য তং ভূতমৱদদ্, অহং যীশুখ্রীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহির্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহির্গতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သာ ကနျာ ဗဟုဒိနာနိ တာဒၖၑမ် အကရောတ် တသ္မာတ် ပေါ်လော ဒုးခိတး သန် မုခံ ပရာဝရ္တျ တံ ဘူတမဝဒဒ်, အဟံ ယီၑုခြီၐ္ဋသျ နာမ္နာ တွာမာဇ္ဉာပယာမိ တွမသျာ ဗဟိရ္ဂစ္ဆ; တေနဲဝ တတ္က္ၐဏာတ် သ ဘူတသ္တသျာ ဗဟိရ္ဂတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સા કન્યા બહુદિનાનિ તાદૃશમ્ અકરોત્ તસ્માત્ પૌલો દુઃખિતઃ સન્ મુખં પરાવર્ત્ય તં ભૂતમવદદ્, અહં યીશુખ્રીષ્ટસ્ય નામ્ના ત્વામાજ્ઞાપયામિ ત્વમસ્યા બહિર્ગચ્છ; તેનૈવ તત્ક્ષણાત્ સ ભૂતસ્તસ્યા બહિર્ગતઃ|

Ver Capítulo Copiar




प्रेरिता 16:18
12 Referencias Cruzadas  

किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।


ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।


किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।


तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।


हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।


किञ्च तेन राजत्वकर्त्तृत्वपदानि निस्तेजांसि कृत्वा पराजितान् रिपूनिव प्रगल्भतया सर्व्वेषां दृष्टिगोचरे ह्रेपितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos