Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 বহুৱিচাৰেষু জাতষু পিতৰ উত্থায কথিতৱান্, হে ভ্ৰাতৰো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্ৰুৎৱা ৱিশ্ৱসন্তি তদৰ্থং বহুদিনাৎ পূৰ্ৱ্ৱম্ ঈশ্ৱৰোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 বহুৱিচারেষু জাতষু পিতর উত্থায কথিতৱান্, হে ভ্রাতরো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্রুৎৱা ৱিশ্ৱসন্তি তদর্থং বহুদিনাৎ পূর্ৱ্ৱম্ ঈশ্ৱরোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဗဟုဝိစာရေၐု ဇာတၐု ပိတရ ဥတ္ထာယ ကထိတဝါန်, ဟေ ဘြာတရော ယထာ ဘိန္နဒေၑီယလောကာ မမ မုခါတ် သုသံဝါဒံ ၑြုတွာ ဝိၑွသန္တိ တဒရ္ထံ ဗဟုဒိနာတ် ပူရွွမ် ဤၑွရောသ္မာကံ မဓျေ မာံ ဝၖတွာ နိယုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 બહુવિચારેષુ જાતષુ પિતર ઉત્થાય કથિતવાન્, હે ભ્રાતરો યથા ભિન્નદેશીયલોકા મમ મુખાત્ સુસંવાદં શ્રુત્વા વિશ્વસન્તિ તદર્થં બહુદિનાત્ પૂર્વ્વમ્ ઈશ્વરોસ્માકં મધ્યે માં વૃત્વા નિયુક્તવાન્|

Ver Capítulo Copiar




प्रेरिता 15:7
25 Referencias Cruzadas  

यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।


हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।


हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः


यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।


त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।


ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।


पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।


इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।


किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।


त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos