प्रेरिता 15:37 - सत्यवेदः। Sanskrit NT in Devanagari37 तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्, Ver CapítuloMás versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script37 তেন মাৰ্কনাম্না ৱিখ্যাতং যোহনং সঙ্গিনং কৰ্ত্তুং বৰ্ণব্বা মতিমকৰোৎ, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script37 তেন মার্কনাম্না ৱিখ্যাতং যোহনং সঙ্গিনং কর্ত্তুং বর্ণব্বা মতিমকরোৎ, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script37 တေန မာရ္ကနာမ္နာ ဝိချာတံ ယောဟနံ သင်္ဂိနံ ကရ္တ္တုံ ဗရ္ဏဗ္ဗာ မတိမကရောတ်, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt, Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script37 તેન માર્કનામ્ના વિખ્યાતં યોહનં સઙ્ગિનં કર્ત્તું બર્ણબ્બા મતિમકરોત્, Ver Capítulo |
तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।