Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অপৰং পৌলবৰ্ণব্বৌ বহৱঃ শিষ্যাশ্চ লোকান্ উপদিশ্য প্ৰভোঃ সুসংৱাদং প্ৰচাৰযন্ত আন্তিযখিযাযাং কালং যাপিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অপরং পৌলবর্ণব্বৌ বহৱঃ শিষ্যাশ্চ লোকান্ উপদিশ্য প্রভোঃ সুসংৱাদং প্রচারযন্ত আন্তিযখিযাযাং কালং যাপিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အပရံ ပေါ်လဗရ္ဏဗ္ဗော် ဗဟဝး ၑိၐျာၑ္စ လောကာန် ဥပဒိၑျ ပြဘေား သုသံဝါဒံ ပြစာရယန္တ အာန္တိယခိယာယာံ ကာလံ ယာပိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અપરં પૌલબર્ણબ્બૌ બહવઃ શિષ્યાશ્ચ લોકાન્ ઉપદિશ્ય પ્રભોઃ સુસંવાદં પ્રચારયન્ત આન્તિયખિયાયાં કાલં યાપિતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 15:35
11 Referencias Cruzadas  

तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।


ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्।


किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।


निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥


अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्।


तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos