Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততস্তে তৎপত্ৰং পঠিৎৱা সান্ত্ৱনাং প্ৰাপ্য সানন্দা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততস্তে তৎপত্রং পঠিৎৱা সান্ত্ৱনাং প্রাপ্য সানন্দা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတသ္တေ တတ္ပတြံ ပဌိတွာ သာန္တွနာံ ပြာပျ သာနန္ဒာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatastE tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તતસ્તે તત્પત્રં પઠિત્વા સાન્ત્વનાં પ્રાપ્ય સાનન્દા અભવન્|

Ver Capítulo Copiar




प्रेरिता 15:31
8 Referencias Cruzadas  

यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?


तेे विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्।


यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।


तेनैव सर्व्वे धर्म्मसमाजाः ख्रीष्टधर्म्मे सुस्थिराः सन्तः प्रतिदिनं वर्द्धिता अभवन्।


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos