Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতঃ পূৰ্ৱ্ৱকালতো মূসাৱ্যৱস্থাপ্ৰচাৰিণো লোকা নগৰে নগৰে সন্তি প্ৰতিৱিশ্ৰামৱাৰঞ্চ ভজনভৱনে তস্যাঃ পাঠো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতঃ পূর্ৱ্ৱকালতো মূসাৱ্যৱস্থাপ্রচারিণো লোকা নগরে নগরে সন্তি প্রতিৱিশ্রামৱারঞ্চ ভজনভৱনে তস্যাঃ পাঠো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတး ပူရွွကာလတော မူသာဝျဝသ္ထာပြစာရိဏော လောကာ နဂရေ နဂရေ သန္တိ ပြတိဝိၑြာမဝါရဉ္စ ဘဇနဘဝနေ တသျား ပါဌော ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarE nagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThO bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યતઃ પૂર્વ્વકાલતો મૂસાવ્યવસ્થાપ્રચારિણો લોકા નગરે નગરે સન્તિ પ્રતિવિશ્રામવારઞ્ચ ભજનભવને તસ્યાઃ પાઠો ભવતિ|

Ver Capítulo Copiar




प्रेरिता 15:21
6 Referencias Cruzadas  

तत इब्राहीम् उवाच, मूसाभविष्यद्वादिनाञ्च पुस्तकानि तेषां निकटे सन्ति ते तद्वचनानि मन्यन्तां।


अथ स स्वपालनस्थानं नासरत्पुरमेत्य विश्रामवारे स्वाचाराद् भजनगेहं प्रविश्य पठितुमुत्तस्थौ।


व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।


यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos