Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ মম নিৱেদনমিদং ভিন্নদেশীযলোকানাং মধ্যে যে জনা ঈশ্ৱৰং প্ৰতি পৰাৱৰ্ত্তন্ত তেষামুপৰি অন্যং কমপি ভাৰং ন ন্যস্য

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ মম নিৱেদনমিদং ভিন্নদেশীযলোকানাং মধ্যে যে জনা ঈশ্ৱরং প্রতি পরাৱর্ত্তন্ত তেষামুপরি অন্যং কমপি ভারং ন ন্যস্য

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ မမ နိဝေဒနမိဒံ ဘိန္နဒေၑီယလောကာနာံ မဓျေ ယေ ဇနာ ဤၑွရံ ပြတိ ပရာဝရ္တ္တန္တ တေၐာမုပရိ အနျံ ကမပိ ဘာရံ န နျသျ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અતએવ મમ નિવેદનમિદં ભિન્નદેશીયલોકાનાં મધ્યે યે જના ઈશ્વરં પ્રતિ પરાવર્ત્તન્ત તેષામુપરિ અન્યં કમપિ ભારં ન ન્યસ્ય

Ver Capítulo Copiar




प्रेरिता 15:19
12 Referencias Cruzadas  

अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।


शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।


भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos