Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ স্ৱানুগ্ৰহকথাযাঃ প্ৰমাণং দৎৱা তযো ৰ্হস্তৈ ৰ্বহুলক্ষণম্ অদ্ভুতকৰ্ম্ম চ প্ৰাকাশযদ্ যঃ প্ৰভুস্তস্য কথা অক্ষোভেন প্ৰচাৰ্য্য তৌ তত্ৰ বহুদিনানি সমৱাতিষ্ঠেতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ স্ৱানুগ্রহকথাযাঃ প্রমাণং দৎৱা তযো র্হস্তৈ র্বহুলক্ষণম্ অদ্ভুতকর্ম্ম চ প্রাকাশযদ্ যঃ প্রভুস্তস্য কথা অক্ষোভেন প্রচার্য্য তৌ তত্র বহুদিনানি সমৱাতিষ্ঠেতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သွာနုဂြဟကထာယား ပြမာဏံ ဒတွာ တယော ရှသ္တဲ ရ္ဗဟုလက္ၐဏမ် အဒ္ဘုတကရ္မ္မ စ ပြာကာၑယဒ် ယး ပြဘုသ္တသျ ကထာ အက္ၐောဘေန ပြစာရျျ တော် တတြ ဗဟုဒိနာနိ သမဝါတိၐ္ဌေတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અતઃ સ્વાનુગ્રહકથાયાઃ પ્રમાણં દત્વા તયો ર્હસ્તૈ ર્બહુલક્ષણમ્ અદ્ભુતકર્મ્મ ચ પ્રાકાશયદ્ યઃ પ્રભુસ્તસ્ય કથા અક્ષોભેન પ્રચાર્ય્ય તૌ તત્ર બહુદિનાનિ સમવાતિષ્ઠેતાં|

Ver Capítulo Copiar




प्रेरिता 14:3
17 Referencias Cruzadas  

ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।


तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।


यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।


अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।


अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos