Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততস্তৌ শিৰ্য্যৈঃ সাৰ্দ্ধং তত্ৰ বহুদিনানি ন্যৱসতাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততস্তৌ শির্য্যৈঃ সার্দ্ধং তত্র বহুদিনানি ন্যৱসতাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတသ္တော် ၑိရျျဲး သာရ္ဒ္ဓံ တတြ ဗဟုဒိနာနိ နျဝသတာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતસ્તૌ શિર્ય્યૈઃ સાર્દ્ધં તત્ર બહુદિનાનિ ન્યવસતામ્|

Ver Capítulo Copiar




प्रेरिता 14:28
4 Referencias Cruzadas  

ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।


किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos