Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু শিষ্যগণে তস্য চতুৰ্দিশি তিষ্ঠতি সতি স স্ৱযম্ উত্থায পুনৰপি নগৰমধ্যং প্ৰাৱিশৎ তৎপৰেঽহনি বৰ্ণব্বাসহিতো দৰ্ব্বীনগৰং গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু শিষ্যগণে তস্য চতুর্দিশি তিষ্ঠতি সতি স স্ৱযম্ উত্থায পুনরপি নগরমধ্যং প্রাৱিশৎ তৎপরেঽহনি বর্ণব্বাসহিতো দর্ব্বীনগরং গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ၑိၐျဂဏေ တသျ စတုရ္ဒိၑိ တိၐ္ဌတိ သတိ သ သွယမ် ဥတ္ထာယ ပုနရပိ နဂရမဓျံ ပြာဝိၑတ် တတ္ပရေ'ဟနိ ဗရ္ဏဗ္ဗာသဟိတော ဒရ္ဗ္ဗီနဂရံ ဂတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu ziSyagaNE tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatparE'hani barNabbAsahitO darbbInagaraM gatavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કિન્તુ શિષ્યગણે તસ્ય ચતુર્દિશિ તિષ્ઠતિ સતિ સ સ્વયમ્ ઉત્થાય પુનરપિ નગરમધ્યં પ્રાવિશત્ તત્પરેઽહનિ બર્ણબ્બાસહિતો દર્બ્બીનગરં ગતવાન્|

Ver Capítulo Copiar




प्रेरिता 14:20
13 Referencias Cruzadas  

ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।


तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य


पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्।


तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो


पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ।


इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।


भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos