Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 ততঃ পৌैলবৰ্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্ৰথমং যুষ্মাকং সন্নিধাৱীশ্ৱৰীযকথাযাঃ প্ৰচাৰণম্ উচিতমাসীৎ কিন্তুং তদগ্ৰাহ্যৎৱকৰণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দৰ্শযথ, এতৎকাৰণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 ততঃ পৌैলবর্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্রথমং যুষ্মাকং সন্নিধাৱীশ্ৱরীযকথাযাঃ প্রচারণম্ উচিতমাসীৎ কিন্তুং তদগ্রাহ্যৎৱকরণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দর্শযথ, এতৎকারণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တတး ပေါ်ैလဗရ္ဏဗ္ဗာဝက္ၐောဘော် ကထိတဝန္တော် ပြထမံ ယုၐ္မာကံ သန္နိဓာဝီၑွရီယကထာယား ပြစာရဏမ် ဥစိတမာသီတ် ကိန္တုံ တဒဂြာဟျတွကရဏေန ယူယံ သွာန် အနန္တာယုၐော'ယောဂျာန် ဒရ္ၑယထ, ဧတတ္ကာရဏာဒ် ဝယမ် အနျဒေၑီယလောကာနာံ သမီပံ ဂစ္ဆာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 તતઃ પૌैલબર્ણબ્બાવક્ષોભૌ કથિતવન્તૌ પ્રથમં યુષ્માકં સન્નિધાવીશ્વરીયકથાયાઃ પ્રચારણમ્ ઉચિતમાસીત્ કિન્તું તદગ્રાહ્યત્વકરણેન યૂયં સ્વાન્ અનન્તાયુષોઽયોગ્યાન્ દર્શયથ, એતત્કારણાદ્ વયમ્ અન્યદેશીયલોકાનાં સમીપં ગચ્છામઃ|

Ver Capítulo Copiar




प्रेरिता 13:46
37 Referencias Cruzadas  

इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।


ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।


तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।


यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।


पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।


हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।


ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।


किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।


ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।


अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।


सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।


यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।


किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।


प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।


वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos