Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পুনশ্চ গালীলপ্ৰদেশাদ্ যিৰূশালমনগৰং তেন সাৰ্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দৰ্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্ৰতি তস্য সাক্ষিণঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পুনশ্চ গালীলপ্রদেশাদ্ যিরূশালমনগরং তেন সার্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দর্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্রতি তস্য সাক্ষিণঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပုနၑ္စ ဂါလီလပြဒေၑာဒ် ယိရူၑာလမနဂရံ တေန သာရ္ဒ္ဓံ ယေ လောကာ အာဂစ္ဆန် သ ဗဟုဒိနာနိ တေဘျော ဒရ္ၑနံ ဒတ္တဝါန်, အတသ္တ ဣဒါနီံ လောကာန် ပြတိ တသျ သာက္ၐိဏး သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 પુનશ્ચ ગાલીલપ્રદેશાદ્ યિરૂશાલમનગરં તેન સાર્દ્ધં યે લોકા આગચ્છન્ સ બહુદિનાનિ તેભ્યો દર્શનં દત્તવાન્, અતસ્ત ઇદાનીં લોકાન્ પ્રતિ તસ્ય સાક્ષિણઃ સન્તિ|

Ver Capítulo Copiar




प्रेरिता 13:31
18 Referencias Cruzadas  

एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा


एषु सर्व्वेषु यूयं साक्षिणः।


यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।


हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।


तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।


चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।


किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।


वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,


सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।


अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।


पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।


एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos