Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 প্ৰাণহননস্য কমপি হেতুম্ অপ্ৰাপ্যাপি পীলাতস্য নিকটে তস্য ৱধং প্ৰাৰ্থযন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 প্রাণহননস্য কমপি হেতুম্ অপ্রাপ্যাপি পীলাতস্য নিকটে তস্য ৱধং প্রার্থযন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ပြာဏဟနနသျ ကမပိ ဟေတုမ် အပြာပျာပိ ပီလာတသျ နိကဋေ တသျ ဝဓံ ပြာရ္ထယန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 પ્રાણહનનસ્ય કમપિ હેતુમ્ અપ્રાપ્યાપિ પીલાતસ્ય નિકટે તસ્ય વધં પ્રાર્થયન્ત|

Ver Capítulo Copiar




प्रेरिता 13:28
10 Referencias Cruzadas  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।


तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos