Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদনন্তৰং পৌলস্তৎসঙ্গিনৌ চ পাফনগৰাৎ প্ৰোতং চালযিৎৱা পম্ফুলিযাদেশস্য পৰ্গীনগৰম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিৰূশালমং প্ৰত্যাগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদনন্তরং পৌলস্তৎসঙ্গিনৌ চ পাফনগরাৎ প্রোতং চালযিৎৱা পম্ফুলিযাদেশস্য পর্গীনগরম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিরূশালমং প্রত্যাগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒနန္တရံ ပေါ်လသ္တတ္သင်္ဂိနော် စ ပါဖနဂရာတ် ပြောတံ စာလယိတွာ ပမ္ဖုလိယာဒေၑသျ ပရ္ဂီနဂရမ် အဂစ္ဆန် ကိန္တု ယောဟန် တယေား သမီပါဒ် ဧတျ ယိရူၑာလမံ ပြတျာဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદનન્તરં પૌલસ્તત્સઙ્ગિનૌ ચ પાફનગરાત્ પ્રોતં ચાલયિત્વા પમ્ફુલિયાદેશસ્ય પર્ગીનગરમ્ અગચ્છન્ કિન્તુ યોહન્ તયોઃ સમીપાદ્ એત્ય યિરૂશાલમં પ્રત્યાગચ્છત્|

Ver Capítulo Copiar




प्रेरिता 13:13
10 Referencias Cruzadas  

स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।


कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।


किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं सङ्गिनं कर्त्तुम् अनुचितं ज्ञातवान्।


फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्


ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।


किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम।


आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।


केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos