Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতস্মিন্ সমযে পৰমেশ্ৱৰস্য দূতে সমুপস্থিতে কাৰা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতৰস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগৰযিৎৱা ভাষিতৱান্ তূৰ্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতস্মিন্ সমযে পরমেশ্ৱরস্য দূতে সমুপস্থিতে কারা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতরস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগরযিৎৱা ভাষিতৱান্ তূর্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એતસ્મિન્ સમયે પરમેશ્વરસ્ય દૂતે સમુપસ્થિતે કારા દીપ્તિમતી જાતા; તતઃ સ દૂતઃ પિતરસ્ય કુક્ષાવાવાતં કૃત્વા તં જાગરયિત્વા ભાષિતવાન્ તૂર્ણમુત્તિષ્ઠ; તતસ્તસ્ય હસ્તસ્થશૃઙ્ખલદ્વયં ગલત્ પતિતં|

Ver Capítulo Copiar




प्रेरिता 12:7
37 Referencias Cruzadas  

अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।


तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् तेऽतिशशङ्किरे।


व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ


तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,


अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्।


अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।


स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।


तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।


किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।


किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,


गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।


एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?


तदनन्तरं स्वर्गाद् अवरोहन् अपर एको दूतो मया दृष्टः स महापराक्रमविशिष्टस्तस्य तेजसा च पृथिवी दीप्ता।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos