Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা কিণ্ৱশূন্যপূপোৎসৱসময উপাতিষ্টৎ; অত উৎসৱে গতে সতি লোকানাং সমক্ষং তং বহিৰানেয্যামীতি মনসি স্থিৰীকৃত্য স তং ধাৰযিৎৱা ৰক্ষ্ণাৰ্থম্ যেষাম্ একৈকসংঘে চৎৱাৰো জনাঃ সন্তি তেষাং চতুৰ্ণাং ৰক্ষকসংঘানাং সমীপে তং সমৰ্প্য কাৰাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা কিণ্ৱশূন্যপূপোৎসৱসময উপাতিষ্টৎ; অত উৎসৱে গতে সতি লোকানাং সমক্ষং তং বহিরানেয্যামীতি মনসি স্থিরীকৃত্য স তং ধারযিৎৱা রক্ষ্ণার্থম্ যেষাম্ একৈকসংঘে চৎৱারো জনাঃ সন্তি তেষাং চতুর্ণাং রক্ষকসংঘানাং সমীপে তং সমর্প্য কারাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ကိဏွၑူနျပူပေါတ္သဝသမယ ဥပါတိၐ္ဋတ်; အတ ဥတ္သဝေ ဂတေ သတိ လောကာနာံ သမက္ၐံ တံ ဗဟိရာနေယျာမီတိ မနသိ သ္ထိရီကၖတျ သ တံ ဓာရယိတွာ ရက္ၐ္ဏာရ္ထမ် ယေၐာမ် ဧကဲကသံဃေ စတွာရော ဇနား သန္တိ တေၐာံ စတုရ္ဏာံ ရက္ၐကသံဃာနာံ သမီပေ တံ သမရ္ပျ ကာရာယာံ သ္ထာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તદા કિણ્વશૂન્યપૂપોત્સવસમય ઉપાતિષ્ટત્; અત ઉત્સવે ગતે સતિ લોકાનાં સમક્ષં તં બહિરાનેય્યામીતિ મનસિ સ્થિરીકૃત્ય સ તં ધારયિત્વા રક્ષ્ણાર્થમ્ યેષામ્ એકૈકસંઘે ચત્વારો જનાઃ સન્તિ તેષાં ચતુર્ણાં રક્ષકસંઘાનાં સમીપે તં સમર્પ્ય કારાયાં સ્થાપિતવાન્|

Ver Capítulo Copiar




प्रेरिता 12:4
22 Referencias Cruzadas  

तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।


किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।


तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;


किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।


इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।


अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।


तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।


किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।


ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।


तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।


महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos