Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততো লোকা উচ্চৈঃকাৰং প্ৰত্যৱদন্, এষ মনুজৰৱো ন হি, ঈশ্ৱৰীযৰৱঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততো লোকা উচ্চৈঃকারং প্রত্যৱদন্, এষ মনুজরৱো ন হি, ঈশ্ৱরীযরৱঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတော လောကာ ဥစ္စဲးကာရံ ပြတျဝဒန်, ဧၐ မနုဇရဝေါ န ဟိ, ဤၑွရီယရဝး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તતો લોકા ઉચ્ચૈઃકારં પ્રત્યવદન્, એષ મનુજરવો ન હિ, ઈશ્વરીયરવઃ|

Ver Capítulo Copiar




प्रेरिता 12:24
13 Referencias Cruzadas  

अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।


प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।


इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।


यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।


हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos