Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে প্ৰাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুৰ্মুহুৰুক্তৱতী সত্যমেৱৈতৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে প্রাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুর্মুহুরুক্তৱতী সত্যমেৱৈতৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ပြာဝေါစန် တွမုန္မတ္တာ ဇာတာသိ ကိန္တု သာ မုဟုရ္မုဟုရုက္တဝတီ သတျမေဝဲတတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamEvaitat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તે પ્રાવોચન્ ત્વમુન્મત્તા જાતાસિ કિન્તુ સા મુહુર્મુહુરુક્તવતી સત્યમેવૈતત્|

Ver Capítulo Copiar




प्रेरिता 12:15
10 Referencias Cruzadas  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।


शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।


ततः सार्द्धदण्डद्वयात् परं पुनरन्यो जनो निश्चित्य बभाषे, एष तस्य सङ्गीति सत्यं यतोयं गालीलीयो लोकः।


किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।


तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।


तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos