Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ ঈশ্ৱৰো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি ৰ্মাম্প্ৰতীদৃশী ৱিহাযসীযা ৱাণী জাতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ ঈশ্ৱরো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি র্মাম্প্রতীদৃশী ৱিহাযসীযা ৱাণী জাতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် ဤၑွရော ယတ် ၑုစိ ကၖတဝါန် တန္နိၐိဒ္ဓံ န ဇာနီဟိ ဒွိ ရ္မာမ္ပြတီဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဇာတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરમ્ ઈશ્વરો યત્ શુચિ કૃતવાન્ તન્નિષિદ્ધં ન જાનીહિ દ્વિ ર્મામ્પ્રતીદૃશી વિહાયસીયા વાણી જાતા|

Ver Capítulo Copiar




प्रेरिता 11:9
9 Referencias Cruzadas  

तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।


ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।


ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।


तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।


यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos