Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 আগাবনামা তেষামেক উত্থায আত্মনঃ শিক্ষযা সৰ্ৱ্ৱদেশে দুৰ্ভিক্ষং ভৱিষ্যতীতি জ্ঞাপিতৱান্; ততঃ ক্লৌদিযকৈসৰস্যাধিকাৰে সতি তৎ প্ৰত্যক্ষম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 আগাবনামা তেষামেক উত্থায আত্মনঃ শিক্ষযা সর্ৱ্ৱদেশে দুর্ভিক্ষং ভৱিষ্যতীতি জ্ঞাপিতৱান্; ততঃ ক্লৌদিযকৈসরস্যাধিকারে সতি তৎ প্রত্যক্ষম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အာဂါဗနာမာ တေၐာမေက ဥတ္ထာယ အာတ္မနး ၑိက္ၐယာ သရွွဒေၑေ ဒုရ္ဘိက္ၐံ ဘဝိၐျတီတိ ဇ္ဉာပိတဝါန်; တတး က္လော်ဒိယကဲသရသျာဓိကာရေ သတိ တတ် ပြတျက္ၐမ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 આગાબનામા તેષામેક ઉત્થાય આત્મનઃ શિક્ષયા સર્વ્વદેશે દુર્ભિક્ષં ભવિષ્યતીતિ જ્ઞાપિતવાન્; તતઃ ક્લૌદિયકૈસરસ્યાધિકારે સતિ તત્ પ્રત્યક્ષમ્ અભવત્|

Ver Capítulo Copiar




प्रेरिता 11:28
10 Referencias Cruzadas  

अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।


अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,


अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।


अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्


तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।


तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos