Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 স স্ৱযং সাধু ৰ্ৱিশ্ৱাসেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণঃ সন্ গনোনিষ্টযা প্ৰভাৱাস্থাং কৰ্ত্তুং সৰ্ৱ্ৱান্ উপদিষ্টৱান্ তেন প্ৰভোঃ শিষ্যা অনেকে বভূৱুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 স স্ৱযং সাধু র্ৱিশ্ৱাসেন পৱিত্রেণাত্মনা চ পরিপূর্ণঃ সন্ গনোনিষ্টযা প্রভাৱাস্থাং কর্ত্তুং সর্ৱ্ৱান্ উপদিষ্টৱান্ তেন প্রভোঃ শিষ্যা অনেকে বভূৱুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 သ သွယံ သာဓု ရွိၑွာသေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏး သန် ဂနောနိၐ္ဋယာ ပြဘာဝါသ္ထာံ ကရ္တ္တုံ သရွွာန် ဥပဒိၐ္ဋဝါန် တေန ပြဘေား ၑိၐျာ အနေကေ ဗဘူဝုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 સ સ્વયં સાધુ ર્વિશ્વાસેન પવિત્રેણાત્મના ચ પરિપૂર્ણઃ સન્ ગનોનિષ્ટયા પ્રભાવાસ્થાં કર્ત્તું સર્વ્વાન્ ઉપદિષ્ટવાન્ તેન પ્રભોઃ શિષ્યા અનેકે બભૂવુઃ|

Ver Capítulo Copiar




प्रेरिता 11:24
21 Referencias Cruzadas  

तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।


ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।


तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो


ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।


प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।


ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।


स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।


अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,


एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्


स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।


इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।


तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं।


हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos