Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ত্ৰিৰিত্থং সতি তৎ সৰ্ৱ্ৱং পুনৰাকাশম্ আকৃষ্টং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ত্রিরিত্থং সতি তৎ সর্ৱ্ৱং পুনরাকাশম্ আকৃষ্টং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တြိရိတ္ထံ သတိ တတ် သရွွံ ပုနရာကာၑမ် အာကၖၐ္ဋံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 triritthaM sati tat sarvvaM punarAkAzam AkRSTaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ત્રિરિત્થં સતિ તત્ સર્વ્વં પુનરાકાશમ્ આકૃષ્ટં|

Ver Capítulo Copiar




प्रेरिता 11:10
6 Referencias Cruzadas  

ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।


पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।


अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।


मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos