Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পৰস্মিন্ দিনে তে যাত্ৰাং কৃৎৱা যদা নগৰস্য সমীপ উপাতিষ্ঠন্, তদা পিতৰো দ্ৱিতীযপ্ৰহৰৱেলাযাং প্ৰাৰ্থযিতুং গৃহপৃষ্ঠম্ আৰোহৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পরস্মিন্ দিনে তে যাত্রাং কৃৎৱা যদা নগরস্য সমীপ উপাতিষ্ঠন্, তদা পিতরো দ্ৱিতীযপ্রহরৱেলাযাং প্রার্থযিতুং গৃহপৃষ্ঠম্ আরোহৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပရသ္မိန် ဒိနေ တေ ယာတြာံ ကၖတွာ ယဒါ နဂရသျ သမီပ ဥပါတိၐ္ဌန်, တဒါ ပိတရော ဒွိတီယပြဟရဝေလာယာံ ပြာရ္ထယိတုံ ဂၖဟပၖၐ္ဌမ် အာရောဟတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 પરસ્મિન્ દિને તે યાત્રાં કૃત્વા યદા નગરસ્ય સમીપ ઉપાતિષ્ઠન્, તદા પિતરો દ્વિતીયપ્રહરવેલાયાં પ્રાર્થયિતું ગૃહપૃષ્ઠમ્ આરોહત્|

Ver Capítulo Copiar




प्रेरिता 10:9
19 Referencias Cruzadas  

पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।


यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्।


तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,


तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl


अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।


तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।


एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।


किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।


सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।


अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos