Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইত্যুপদিশ্য দূতে প্ৰস্থিতে সতি কৰ্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইত্যুপদিশ্য দূতে প্রস্থিতে সতি কর্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတျုပဒိၑျ ဒူတေ ပြသ္ထိတေ သတိ ကရ္ဏီလိယး သွဂၖဟသ္ထာနာံ ဒါသာနာံ ဒွေါ် ဇနော် နိတျံ သွသင်္ဂိနာံ သဲနျာနာမ် ဧကာံ ဘက္တသေနာဉ္စာဟူယ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ઇત્યુપદિશ્ય દૂતે પ્રસ્થિતે સતિ કર્ણીલિયઃ સ્વગૃહસ્થાનાં દાસાનાં દ્વૌ જનૌ નિત્યં સ્વસઙ્ગિનાં સૈન્યાનામ્ એકાં ભક્તસેનાઞ્ચાહૂય

Ver Capítulo Copiar




प्रेरिता 10:7
13 Referencias Cruzadas  

अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।


यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।


अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।


तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।


सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।


येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।


पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos