Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ প্ৰভো ৰ্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তৰং তে স্ৱৈঃ সাৰ্দ্ধং কতিপযদিনানি স্থাতুং প্ৰাৰ্থযন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ প্রভো র্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তরং তে স্ৱৈঃ সার্দ্ধং কতিপযদিনানি স্থাতুং প্রার্থযন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး ပြဘော ရ္နာမ္နာ မဇ္ဇိတာ ဘဝတေတိ တာနာဇ္ဉာပယတ်၊ အနန္တရံ တေ သွဲး သာရ္ဒ္ဓံ ကတိပယဒိနာနိ သ္ထာတုံ ပြာရ္ထယန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તતઃ પ્રભો ર્નામ્ના મજ્જિતા ભવતેતિ તાનાજ્ઞાપયત્| અનન્તરં તે સ્વૈઃ સાર્દ્ધં કતિપયદિનાનિ સ્થાતું પ્રાર્થયન્ત|

Ver Capítulo Copiar




प्रेरिता 10:48
9 Referencias Cruzadas  

फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य


तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्


अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।


तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।


ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।


किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।


यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।


यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos