Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:47 - सत्यवेदः। Sanskrit NT in Devanagari

47 तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা পিতৰঃ কথিতৱান্, ৱযমিৱ যে পৱিত্ৰম্ আত্মানং প্ৰাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা পিতরঃ কথিতৱান্, ৱযমিৱ যে পৱিত্রম্ আত্মানং প্রাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ ပိတရး ကထိတဝါန်, ဝယမိဝ ယေ ပဝိတြမ် အာတ္မာနံ ပြာပ္တာသ္တေၐာံ ဇလမဇ္ဇနံ ကိံ ကောပိ နိၐေဒ္ဓုံ ၑက္နောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 તદા પિતરઃ કથિતવાન્, વયમિવ યે પવિત્રમ્ આત્માનં પ્રાપ્તાસ્તેષાં જલમજ્જનં કિં કોપિ નિષેદ્ધું શક્નોતિ?

Ver Capítulo Copiar




प्रेरिता 10:47
9 Referencias Cruzadas  

पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।


इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?


इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।


अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos