Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 তে নানাজাতীযভাষাভিঃ কথাং কথযন্ত ঈশ্ৱৰং প্ৰশংসন্তি, ইতি দৃষ্ট্ৱা শ্ৰুৎৱা চ ৱিস্মযম্ আপদ্যন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 তে নানাজাতীযভাষাভিঃ কথাং কথযন্ত ঈশ্ৱরং প্রশংসন্তি, ইতি দৃষ্ট্ৱা শ্রুৎৱা চ ৱিস্মযম্ আপদ্যন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တေ နာနာဇာတီယဘာၐာဘိး ကထာံ ကထယန္တ ဤၑွရံ ပြၑံသန္တိ, ဣတိ ဒၖၐ္ဋွာ ၑြုတွာ စ ဝိသ္မယမ် အာပဒျန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 તે નાનાજાતીયભાષાભિઃ કથાં કથયન્ત ઈશ્વરં પ્રશંસન્તિ, ઇતિ દૃષ્ટ્વા શ્રુત્વા ચ વિસ્મયમ્ આપદ્યન્ત|

Ver Capítulo Copiar




प्रेरिता 10:46
5 Referencias Cruzadas  

किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।


अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos