Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 সৰ্ৱ্ৱলোকানাং নিকট ইতি ন হি, কিন্তু তস্মিন্ শ্মশানাদুত্থিতে সতি তেন সাৰ্দ্ধং ভোজনং পানঞ্চ কৃতৱন্ত এতাদৃশা ঈশ্ৱৰস্য মনোনীতাঃ সাক্ষিণো যে ৱযম্ অস্মাকং নিকটে তমদৰ্শযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 সর্ৱ্ৱলোকানাং নিকট ইতি ন হি, কিন্তু তস্মিন্ শ্মশানাদুত্থিতে সতি তেন সার্দ্ধং ভোজনং পানঞ্চ কৃতৱন্ত এতাদৃশা ঈশ্ৱরস্য মনোনীতাঃ সাক্ষিণো যে ৱযম্ অস্মাকং নিকটে তমদর্শযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 သရွွလောကာနာံ နိကဋ ဣတိ န ဟိ, ကိန္တု တသ္မိန် ၑ္မၑာနာဒုတ္ထိတေ သတိ တေန သာရ္ဒ္ဓံ ဘောဇနံ ပါနဉ္စ ကၖတဝန္တ ဧတာဒၖၑာ ဤၑွရသျ မနောနီတား သာက္ၐိဏော ယေ ဝယမ် အသ္မာကံ နိကဋေ တမဒရ္ၑယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 સર્વ્વલોકાનાં નિકટ ઇતિ ન હિ, કિન્તુ તસ્મિન્ શ્મશાનાદુત્થિતે સતિ તેન સાર્દ્ધં ભોજનં પાનઞ્ચ કૃતવન્ત એતાદૃશા ઈશ્વરસ્ય મનોનીતાઃ સાક્ષિણો યે વયમ્ અસ્માકં નિકટે તમદર્શયત્|

Ver Capítulo Copiar




प्रेरिता 10:41
15 Referencias Cruzadas  

पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


एषु सर्व्वेषु यूयं साक्षिणः।


एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।


कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?


यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।


ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।


तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।


अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।


वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,


पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos