Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদা পিতৰস্তদ্দৰ্শনস্য ভাৱং মনসান্দোলযতি তদাত্মা তমৱদৎ, পশ্য ত্ৰযো জনাস্ত্ৱাং মৃগযন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদা পিতরস্তদ্দর্শনস্য ভাৱং মনসান্দোলযতি তদাত্মা তমৱদৎ, পশ্য ত্রযো জনাস্ত্ৱাং মৃগযন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒါ ပိတရသ္တဒ္ဒရ္ၑနသျ ဘာဝံ မနသာန္ဒောလယတိ တဒါတ္မာ တမဝဒတ်, ပၑျ တြယော ဇနာသ္တွာံ မၖဂယန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યદા પિતરસ્તદ્દર્શનસ્ય ભાવં મનસાન્દોલયતિ તદાત્મા તમવદત્, પશ્ય ત્રયો જનાસ્ત્વાં મૃગયન્તે|

Ver Capítulo Copiar




प्रेरिता 10:19
11 Referencias Cruzadas  

किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।


शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?


एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।


तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।


ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।


तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।


एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।


एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।


पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos