Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইত্থং ত্ৰিঃ সতি তৎ পাত্ৰং পুনৰাকৃষ্টং আকাশম্ অগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইত্থং ত্রিঃ সতি তৎ পাত্রং পুনরাকৃষ্টং আকাশম্ অগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣတ္ထံ တြိး သတိ တတ် ပါတြံ ပုနရာကၖၐ္ဋံ အာကာၑမ် အဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ઇત્થં ત્રિઃ સતિ તત્ પાત્રં પુનરાકૃષ્ટં આકાશમ્ અગચ્છત્|

Ver Capítulo Copiar




प्रेरिता 10:16
6 Referencias Cruzadas  

पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,


एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos