Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পুনৰপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱৰঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পুনরপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱরঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပုနရပိ တာဒၖၑီ ဝိဟယသီယာ ဝါဏီ ဇာတာ ယဒ် ဤၑွရး ၑုစိ ကၖတဝါန် တတ် တွံ နိၐိဒ္ဓံ န ဇာနီဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતઃ પુનરપિ તાદૃશી વિહયસીયા વાણી જાતા યદ્ ઈશ્વરઃ શુચિ કૃતવાન્ તત્ ત્વં નિષિદ્ધં ન જાનીહિ|

Ver Capítulo Copiar




प्रेरिता 10:15
17 Referencias Cruzadas  

यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।


तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।


इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।


अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।


देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।


अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।


तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos