Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তন্মধ্যে নানপ্ৰকাৰা গ্ৰাম্যৱন্যপশৱঃ খেচৰোৰোগামিপ্ৰভৃতযো জন্তৱশ্চাসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তন্মধ্যে নানপ্রকারা গ্রাম্যৱন্যপশৱঃ খেচরোরোগামিপ্রভৃতযো জন্তৱশ্চাসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တန္မဓျေ နာနပြကာရာ ဂြာမျဝနျပၑဝး ခေစရောရောဂါမိပြဘၖတယော ဇန္တဝၑ္စာသန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તન્મધ્યે નાનપ્રકારા ગ્રામ્યવન્યપશવઃ ખેચરોરોગામિપ્રભૃતયો જન્તવશ્ચાસન્|

Ver Capítulo Copiar




प्रेरिता 10:12
10 Referencias Cruzadas  

अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।


ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।


अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।


पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;


अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos