Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তাৱন্তি দিনানি যে মানৱা অস্মাভিঃ সাৰ্দ্ধং তিষ্ঠন্তি তেষাম্ একেন জনেনাস্মাভিঃ সাৰ্দ্ধং যীশোৰুত্থানে সাক্ষিণা ভৱিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তাৱন্তি দিনানি যে মানৱা অস্মাভিঃ সার্দ্ধং তিষ্ঠন্তি তেষাম্ একেন জনেনাস্মাভিঃ সার্দ্ধং যীশোরুত্থানে সাক্ষিণা ভৱিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တာဝန္တိ ဒိနာနိ ယေ မာနဝါ အသ္မာဘိး သာရ္ဒ္ဓံ တိၐ္ဌန္တိ တေၐာမ် ဧကေန ဇနေနာသ္မာဘိး သာရ္ဒ္ဓံ ယီၑောရုတ္ထာနေ သာက္ၐိဏာ ဘဝိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તાવન્તિ દિનાનિ યે માનવા અસ્માભિઃ સાર્દ્ધં તિષ્ઠન્તિ તેષામ્ એકેન જનેનાસ્માભિઃ સાર્દ્ધં યીશોરુત્થાને સાક્ષિણા ભવિતવ્યં|

Ver Capítulo Copiar




प्रेरिता 1:22
16 Referencias Cruzadas  

अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।


अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।


एषु सर्व्वेषु यूयं साक्षिणः।


इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।


यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।


हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।


स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा


अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।


अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos