Biblia Todo Logo
La Biblia Online

- Anuncios -




3 योहन 1:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সমিতিং প্ৰত্যহং পত্ৰং লিখিতৱান্ কিন্তু তেষাং মধ্যে যো দিযত্ৰিফিঃ প্ৰধানাযতে সো ঽস্মান্ ন গৃহ্লাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সমিতিং প্রত্যহং পত্রং লিখিতৱান্ কিন্তু তেষাং মধ্যে যো দিযত্রিফিঃ প্রধানাযতে সো ঽস্মান্ ন গৃহ্লাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သမိတိံ ပြတျဟံ ပတြံ လိခိတဝါန် ကိန္တု တေၐာံ မဓျေ ယော ဒိယတြိဖိး ပြဓာနာယတေ သော 'သ္မာန် န ဂၖဟ္လာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 સમિતિં પ્રત્યહં પત્રં લિખિતવાન્ કિન્તુ તેષાં મધ્યે યો દિયત્રિફિઃ પ્રધાનાયતે સો ઽસ્માન્ ન ગૃહ્લાતિ|

Ver Capítulo Copiar




3 योहन 1:9
15 Referencias Cruzadas  

यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।


किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।


यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।


यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।


तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos