Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 4:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ৎৱং হেমন্তকালাৎ পূৰ্ৱ্ৱম্ আগন্তুং যতস্ৱ| উবূলঃ পূদি ৰ্লীনঃ ক্লৌদিযা সৰ্ৱ্ৱে ভ্ৰাতৰশ্চ ৎৱাং নমস্কুৰ্ৱ্ৱতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ৎৱং হেমন্তকালাৎ পূর্ৱ্ৱম্ আগন্তুং যতস্ৱ| উবূলঃ পূদি র্লীনঃ ক্লৌদিযা সর্ৱ্ৱে ভ্রাতরশ্চ ৎৱাং নমস্কুর্ৱ্ৱতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တွံ ဟေမန္တကာလာတ် ပူရွွမ် အာဂန္တုံ ယတသွ၊ ဥဗူလး ပူဒိ ရ္လီနး က္လော်ဒိယာ သရွွေ ဘြာတရၑ္စ တွာံ နမသ္ကုရွွတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ત્વં હેમન્તકાલાત્ પૂર્વ્વમ્ આગન્તું યતસ્વ| ઉબૂલઃ પૂદિ ર્લીનઃ ક્લૌદિયા સર્વ્વે ભ્રાતરશ્ચ ત્વાં નમસ્કુર્વ્વતે|

Ver Capítulo Copiar




2 तीमुथियु 4:21
11 Referencias Cruzadas  

अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति


सर्व्वे भ्रातरो युष्मान् नमस्कुर्व्वन्ते। यूयं पवित्रचुम्बनेन मिथो नमत।


पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।


सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते।


यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये


यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।


त्वं त्वरया मत्समीपम् आगन्तुं यतस्व,


यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।


तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं ज्ञापयन्ति। आमेन्।


अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos