Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 4:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৎৱং প্ৰিষ্কাম্ আক্কিলম্ অনীষিফৰস্য পৰিজনাংশ্চ নমস্কুৰু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৎৱং প্রিষ্কাম্ আক্কিলম্ অনীষিফরস্য পরিজনাংশ্চ নমস্কুরু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တွံ ပြိၐ္ကာမ် အာက္ကိလမ် အနီၐိဖရသျ ပရိဇနာံၑ္စ နမသ္ကုရု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ત્વં પ્રિષ્કામ્ આક્કિલમ્ અનીષિફરસ્ય પરિજનાંશ્ચ નમસ્કુરુ|

Ver Capítulo Copiar




2 तीमुथियु 4:19
7 Referencias Cruzadas  

अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।


तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।


एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।


युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos