Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 3:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 আন্তিযখিযাযাম্ ইকনিযে লূস্ত্ৰাযাঞ্চ মাং প্ৰতি যদ্যদ্ অঘটত যাংশ্চোপদ্ৰৱান্ অহম্ অসহে সৰ্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসৰ্ৱ্ৱতঃ প্ৰভু ৰ্মাম্ উদ্ধৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 আন্তিযখিযাযাম্ ইকনিযে লূস্ত্রাযাঞ্চ মাং প্রতি যদ্যদ্ অঘটত যাংশ্চোপদ্রৱান্ অহম্ অসহে সর্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসর্ৱ্ৱতঃ প্রভু র্মাম্ উদ্ধৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အာန္တိယခိယာယာမ် ဣကနိယေ လူသ္တြာယာဉ္စ မာံ ပြတိ ယဒျဒ် အဃဋတ ယာံၑ္စောပဒြဝါန် အဟမ် အသဟေ သရွွမေတတ် တွမ် အဝဂတော'သိ ကိန္တု တတ္သရွွတး ပြဘု ရ္မာမ် ဥဒ္ဓၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 આન્તિયખિયાયામ્ ઇકનિયે લૂસ્ત્રાયાઞ્ચ માં પ્રતિ યદ્યદ્ અઘટત યાંશ્ચોપદ્રવાન્ અહમ્ અસહે સર્વ્વમેતત્ ત્વમ્ અવગતોઽસિ કિન્તુ તત્સર્વ્વતઃ પ્રભુ ર્મામ્ ઉદ્ધૃતવાન્|

Ver Capítulo Copiar




2 तीमुथियु 3:11
43 Referencias Cruzadas  

पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।


किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।


फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।


तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।


विशेषतो यिहूदीयलोकेभ्यो भिन्नजातीयेभ्यश्च त्वां मनोनीतं कृत्वा तेषां यथा पापमोचनं भवति


तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयानाञ्च समीपे दीप्तिं प्रकाशयिष्यति


मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।


यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,


यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।


यदि वा वयं सान्त्वनां लभामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते तामपि लभामहे। यतो यूयं यादृग् दुःखानां भागिनोऽभवत तादृक् सान्त्वनाया अपि भागिनो भविष्यथेति वयं जानीमः।


तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।


अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos