Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যো যুদ্ধং কৰোতি স সাংসাৰিকে ৱ্যাপাৰে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্ৰে ৰোচিতুং চেষ্টতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যো যুদ্ধং করোতি স সাংসারিকে ৱ্যাপারে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্রে রোচিতুং চেষ্টতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယော ယုဒ္ဓံ ကရောတိ သ သာံသာရိကေ ဝျာပါရေ မဂ္နော န ဘဝတိ ကိန္တု သွနိယောဇယိတြေ ရောစိတုံ စေၐ္ဋတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યો યુદ્ધં કરોતિ સ સાંસારિકે વ્યાપારે મગ્નો ન ભવતિ કિન્તુ સ્વનિયોજયિત્રે રોચિતું ચેષ્ટતે|

Ver Capítulo Copiar




2 तीमुथियु 2:4
11 Referencias Cruzadas  

ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।


तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे।


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे।


यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।


त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos