Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ এষা ভাৰতী সত্যা যদি ৱযং তেন সাৰ্দ্ধং ম্ৰিযামহে তৰ্হি তেন সাৰ্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তৰ্হি তেন সাৰ্দ্ধং ৰাজৎৱমপি কৰিষ্যামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ এষা ভারতী সত্যা যদি ৱযং তেন সার্দ্ধং ম্রিযামহে তর্হি তেন সার্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তর্হি তেন সার্দ্ধং রাজৎৱমপি করিষ্যামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧၐာ ဘာရတီ သတျာ ယဒိ ဝယံ တေန သာရ္ဒ္ဓံ မြိယာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ဇီဝိဝျာမး, ယဒိ စ က္လေၑံ သဟာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ရာဇတွမပိ ကရိၐျာမဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaM mriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaM sahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરમ્ એષા ભારતી સત્યા યદિ વયં તેન સાર્દ્ધં મ્રિયામહે તર્હિ તેન સાર્દ્ધં જીવિવ્યામઃ, યદિ ચ ક્લેશં સહામહે તર્હિ તેન સાર્દ્ધં રાજત્વમપિ કરિષ્યામહે|

Ver Capítulo Copiar




2 तीमुथियु 2:11
12 Referencias Cruzadas  

कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।


अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते।


यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।


अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।


अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।


जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।


पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।


यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं।


वाक्यमेतद् विश्वसनीयम् अतो हेतोरीश्वरे ये विश्वसितवन्तस्ते यथा सत्कर्म्माण्यनुतिष्ठेयुस्तथा तान् दृढम् आज्ञापयेति ममाभिमतं।तान्येवोत्तमानि मानवेभ्यः फलदानि च भवन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos