Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 3:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিনামূল্যং কস্যাপ্যন্নং নাভুংজ্মহি কিন্তু কোঽপি যদ্ অস্মাভি ৰ্ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং শ্ৰমেণ ক্লেশেন চ দিৱানিশং কাৰ্য্যম্ অকুৰ্ম্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিনামূল্যং কস্যাপ্যন্নং নাভুংজ্মহি কিন্তু কোঽপি যদ্ অস্মাভি র্ভারগ্রস্তো ন ভৱেৎ তদর্থং শ্রমেণ ক্লেশেন চ দিৱানিশং কার্য্যম্ অকুর্ম্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိနာမူလျံ ကသျာပျန္နံ နာဘုံဇ္မဟိ ကိန္တု ကော'ပိ ယဒ် အသ္မာဘိ ရ္ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ၑြမေဏ က္လေၑေန စ ဒိဝါနိၑံ ကာရျျမ် အကုရ္မ္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વિનામૂલ્યં કસ્યાપ્યન્નં નાભુંજ્મહિ કિન્તુ કોઽપિ યદ્ અસ્માભિ ર્ભારગ્રસ્તો ન ભવેત્ તદર્થં શ્રમેણ ક્લેશેન ચ દિવાનિશં કાર્ય્યમ્ અકુર્મ્મ|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 3:8
14 Referencias Cruzadas  

अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।


तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।


किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।


कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।


भोजनपानयोः किमस्माकं क्षमता नास्ति?


परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।


यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।


चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,


तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos