Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 3:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকৰ্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচাৰিণো নাভৱাম,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকর্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচারিণো নাভৱাম,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဝယံ ယုၐ္မာဘိး ကထမ် အနုကရ္တ္တဝျာသ္တဒ် ယူယံ သွယံ ဇာနီထ၊ ယုၐ္မာကံ မဓျေ ဝယမ် အဝိဟိတာစာရိဏော နာဘဝါမ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યતો વયં યુષ્માભિઃ કથમ્ અનુકર્ત્તવ્યાસ્તદ્ યૂયં સ્વયં જાનીથ| યુષ્માકં મધ્યે વયમ્ અવિહિતાચારિણો નાભવામ,

Ver Capítulo Copiar




2 थिस्सलुनीकियों 3:7
13 Referencias Cruzadas  

हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।


अतो युष्मान् विनयेऽहं यूयं मदनुगामिनो भवत।


हे भ्रातरः, यूयं ममानुगामिनो भवत वयञ्च यादृगाचरणस्य निदर्शनस्वरूपा भवामस्तादृगाचारिणो लोकान् आलोकयध्वं।


यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।


अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।


हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।


हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।


अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।


अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।


त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं


अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos