Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মৰথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মরথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယဒါဟံ ယုၐ္မာကံ သန္နိဓာဝါသံ တဒါနီမ် ဧတဒ် အကထယမိတိ ယူယံ ကိံ န သ္မရထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યદાહં યુષ્માકં સન્નિધાવાસં તદાનીમ્ એતદ્ અકથયમિતિ યૂયં કિં ન સ્મરથ?

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:5
11 Referencias Cruzadas  

युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;


सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?


अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।


इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।


पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।


अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,


वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।


साम्प्रतं स येन निवार्य्यते तद् यूयं जानीथ, किन्तु स्वसमये तेनोदेतव्यं।


यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।


मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos