Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 প্ৰভেস্তদ্ দিনং প্ৰাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্ৰেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তৰ্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 প্রভেস্তদ্ দিনং প্রাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্রেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তর্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပြဘေသ္တဒ် ဒိနံ ပြာယေဏောပသ္ထိတမ် ဣတိ ယဒိ ကၑ္စိဒ် အာတ္မနာ ဝါစာ ဝါ ပတြေဏ ဝါသ္မာကမ် အာဒေၑံ ကလ္ပယန် ယုၐ္မာန် ဂဒတိ တရှိ ယူယံ တေန စဉ္စလမနသ ဥဒွိဂ္နာၑ္စ န ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પ્રભેસ્તદ્ દિનં પ્રાયેણોપસ્થિતમ્ ઇતિ યદિ કશ્ચિદ્ આત્મના વાચા વા પત્રેણ વાસ્માકમ્ આદેશં કલ્પયન્ યુષ્માન્ ગદતિ તર્હિ યૂયં તેન ચઞ્ચલમનસ ઉદ્વિગ્નાશ્ચ ન ભવત|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:2
27 Referencias Cruzadas  

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।


किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।


तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।


युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।


मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।


अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।


अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।


ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति।


वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते।


अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।


वर्त्तमानैः क्लेशैः कस्यापि चाञ्चल्यं यथा न जायते तथा ते त्वया स्थिरीक्रियन्तां स्वकीयधर्म्ममधि समाश्वास्यन्ताञ्चेति तम् आदिशं।


यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;


यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।


अतो हे भ्रातरः यूयम् अस्माकं वाक्यैः पत्रैश्च यां शिक्षां लब्धवन्तस्तां कृत्स्नां शिक्षां धारयन्तः सुस्थिरा भवत।


नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।


ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos