Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे ऽस्माकं संस्थितिञ्चाधि वयं युष्मान् इदं प्रार्थयामहेे,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যাগমনং তস্য সমীপে ঽস্মাকং সংস্থিতিঞ্চাধি ৱযং যুষ্মান্ ইদং প্ৰাৰ্থযামহেे,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, অস্মাকং প্রভো র্যীশুখ্রীষ্টস্যাগমনং তস্য সমীপে ঽস্মাকং সংস্থিতিঞ্চাধি ৱযং যুষ্মান্ ইদং প্রার্থযামহেे,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာဂမနံ တသျ သမီပေ 'သ္မာကံ သံသ္ထိတိဉ္စာဓိ ဝယံ ယုၐ္မာန် ဣဒံ ပြာရ္ထယာမဟေे,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasya samIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaM prArthayAmahEे,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, અસ્માકં પ્રભો ર્યીશુખ્રીષ્ટસ્યાગમનં તસ્ય સમીપે ઽસ્માકં સંસ્થિતિઞ્ચાધિ વયં યુષ્માન્ ઇદં પ્રાર્થયામહેे,

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:1
14 Referencias Cruzadas  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्


अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।


हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।


यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?


अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos