Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 2:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तेषां पक्षे धर्म्मपथस्य ज्ञानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् ज्ञानप्राप्तानां परावर्त्तनं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেষাং পক্ষে ধৰ্ম্মপথস্য জ্ঞানাপ্ৰাপ্তি ৰ্ৱৰং ন চ নিৰ্দ্দিষ্টাৎ পৱিত্ৰৱিধিমাৰ্গাৎ জ্ঞানপ্ৰাপ্তানাং পৰাৱৰ্ত্তনং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেষাং পক্ষে ধর্ম্মপথস্য জ্ঞানাপ্রাপ্তি র্ৱরং ন চ নির্দ্দিষ্টাৎ পৱিত্রৱিধিমার্গাৎ জ্ঞানপ্রাপ্তানাং পরাৱর্ত্তনং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေၐာံ ပက္ၐေ ဓရ္မ္မပထသျ ဇ္ဉာနာပြာပ္တိ ရွရံ န စ နိရ္ဒ္ဒိၐ္ဋာတ် ပဝိတြဝိဓိမာရ္ဂာတ် ဇ္ဉာနပြာပ္တာနာံ ပရာဝရ္တ္တနံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tESAM pakSE dharmmapathasya jnjAnAprApti rvaraM na ca nirddiSTAt pavitravidhimArgAt jnjAnaprAptAnAM parAvarttanaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તેષાં પક્ષે ધર્મ્મપથસ્ય જ્ઞાનાપ્રાપ્તિ ર્વરં ન ચ નિર્દ્દિષ્ટાત્ પવિત્રવિધિમાર્ગાત્ જ્ઞાનપ્રાપ્તાનાં પરાવર્ત્તનં|

Ver Capítulo Copiar




2 पतरस 2:21
24 Referencias Cruzadas  

यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।


यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;


तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।


तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।


अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।


युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।


यतो वयं प्रभुयीशुना कीदृशीराज्ञा युष्मासु समर्पितवन्तस्तद् यूयं जानीथ।


ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।


सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि।


हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos